Declension table of baddhabhāva

Deva

MasculineSingularDualPlural
Nominativebaddhabhāvaḥ baddhabhāvau baddhabhāvāḥ
Vocativebaddhabhāva baddhabhāvau baddhabhāvāḥ
Accusativebaddhabhāvam baddhabhāvau baddhabhāvān
Instrumentalbaddhabhāvena baddhabhāvābhyām baddhabhāvaiḥ baddhabhāvebhiḥ
Dativebaddhabhāvāya baddhabhāvābhyām baddhabhāvebhyaḥ
Ablativebaddhabhāvāt baddhabhāvābhyām baddhabhāvebhyaḥ
Genitivebaddhabhāvasya baddhabhāvayoḥ baddhabhāvānām
Locativebaddhabhāve baddhabhāvayoḥ baddhabhāveṣu

Compound baddhabhāva -

Adverb -baddhabhāvam -baddhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria