Declension table of ?badat

Deva

NeuterSingularDualPlural
Nominativebadat badantī badatī badanti
Vocativebadat badantī badatī badanti
Accusativebadat badantī badatī badanti
Instrumentalbadatā badadbhyām badadbhiḥ
Dativebadate badadbhyām badadbhyaḥ
Ablativebadataḥ badadbhyām badadbhyaḥ
Genitivebadataḥ badatoḥ badatām
Locativebadati badatoḥ badatsu

Adverb -badatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria