सुबन्तावली ?बदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबदत् बदन्ती बदती बदन्ति
सम्बोधनम्बदत् बदन्ती बदती बदन्ति
द्वितीयाबदत् बदन्ती बदती बदन्ति
तृतीयाबदता बदद्भ्याम् बदद्भिः
चतुर्थीबदते बदद्भ्याम् बदद्भ्यः
पञ्चमीबदतः बदद्भ्याम् बदद्भ्यः
षष्ठीबदतः बदतोः बदताम्
सप्तमीबदति बदतोः बदत्सु

अव्यय ॰बदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria