Declension table of babhrukeśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhrukeśam | babhrukeśe | babhrukeśāni |
Vocative | babhrukeśa | babhrukeśe | babhrukeśāni |
Accusative | babhrukeśam | babhrukeśe | babhrukeśāni |
Instrumental | babhrukeśena | babhrukeśābhyām | babhrukeśaiḥ |
Dative | babhrukeśāya | babhrukeśābhyām | babhrukeśebhyaḥ |
Ablative | babhrukeśāt | babhrukeśābhyām | babhrukeśebhyaḥ |
Genitive | babhrukeśasya | babhrukeśayoḥ | babhrukeśānām |
Locative | babhrukeśe | babhrukeśayoḥ | babhrukeśeṣu |