Declension table of babhrukeśa

Deva

MasculineSingularDualPlural
Nominativebabhrukeśaḥ babhrukeśau babhrukeśāḥ
Vocativebabhrukeśa babhrukeśau babhrukeśāḥ
Accusativebabhrukeśam babhrukeśau babhrukeśān
Instrumentalbabhrukeśena babhrukeśābhyām babhrukeśaiḥ
Dativebabhrukeśāya babhrukeśābhyām babhrukeśebhyaḥ
Ablativebabhrukeśāt babhrukeśābhyām babhrukeśebhyaḥ
Genitivebabhrukeśasya babhrukeśayoḥ babhrukeśānām
Locativebabhrukeśe babhrukeśayoḥ babhrukeśeṣu

Compound babhrukeśa -

Adverb -babhrukeśam -babhrukeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria