Declension table of babhrukalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhrukalpaḥ | babhrukalpau | babhrukalpāḥ |
Vocative | babhrukalpa | babhrukalpau | babhrukalpāḥ |
Accusative | babhrukalpam | babhrukalpau | babhrukalpān |
Instrumental | babhrukalpena | babhrukalpābhyām | babhrukalpaiḥ babhrukalpebhiḥ |
Dative | babhrukalpāya | babhrukalpābhyām | babhrukalpebhyaḥ |
Ablative | babhrukalpāt | babhrukalpābhyām | babhrukalpebhyaḥ |
Genitive | babhrukalpasya | babhrukalpayoḥ | babhrukalpānām |
Locative | babhrukalpe | babhrukalpayoḥ | babhrukalpeṣu |