Declension table of babhrukalpa

Deva

MasculineSingularDualPlural
Nominativebabhrukalpaḥ babhrukalpau babhrukalpāḥ
Vocativebabhrukalpa babhrukalpau babhrukalpāḥ
Accusativebabhrukalpam babhrukalpau babhrukalpān
Instrumentalbabhrukalpena babhrukalpābhyām babhrukalpaiḥ babhrukalpebhiḥ
Dativebabhrukalpāya babhrukalpābhyām babhrukalpebhyaḥ
Ablativebabhrukalpāt babhrukalpābhyām babhrukalpebhyaḥ
Genitivebabhrukalpasya babhrukalpayoḥ babhrukalpānām
Locativebabhrukalpe babhrukalpayoḥ babhrukalpeṣu

Compound babhrukalpa -

Adverb -babhrukalpam -babhrukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria