सुबन्तावली बार्हस्पत्य

Roma

पुमान्एकद्विबहु
प्रथमाबार्हस्पत्यः बार्हस्पत्यौ बार्हस्पत्याः
सम्बोधनम्बार्हस्पत्य बार्हस्पत्यौ बार्हस्पत्याः
द्वितीयाबार्हस्पत्यम् बार्हस्पत्यौ बार्हस्पत्यान्
तृतीयाबार्हस्पत्येन बार्हस्पत्याभ्याम् बार्हस्पत्यैः बार्हस्पत्येभिः
चतुर्थीबार्हस्पत्याय बार्हस्पत्याभ्याम् बार्हस्पत्येभ्यः
पञ्चमीबार्हस्पत्यात् बार्हस्पत्याभ्याम् बार्हस्पत्येभ्यः
षष्ठीबार्हस्पत्यस्य बार्हस्पत्ययोः बार्हस्पत्यानाम्
सप्तमीबार्हस्पत्ये बार्हस्पत्ययोः बार्हस्पत्येषु

समास बार्हस्पत्य

अव्यय ॰बार्हस्पत्यम् ॰बार्हस्पत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria