सुबन्तावली बान्धवजन

Roma

पुमान्एकद्विबहु
प्रथमाबान्धवजनः बान्धवजनौ बान्धवजनाः
सम्बोधनम्बान्धवजन बान्धवजनौ बान्धवजनाः
द्वितीयाबान्धवजनम् बान्धवजनौ बान्धवजनान्
तृतीयाबान्धवजनेन बान्धवजनाभ्याम् बान्धवजनैः बान्धवजनेभिः
चतुर्थीबान्धवजनाय बान्धवजनाभ्याम् बान्धवजनेभ्यः
पञ्चमीबान्धवजनात् बान्धवजनाभ्याम् बान्धवजनेभ्यः
षष्ठीबान्धवजनस्य बान्धवजनयोः बान्धवजनानाम्
सप्तमीबान्धवजने बान्धवजनयोः बान्धवजनेषु

समास बान्धवजन

अव्यय ॰बान्धवजनम् ॰बान्धवजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria