सुबन्तावली बाहुदन्तिपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाबाहुदन्तिपुत्रः बाहुदन्तिपुत्रौ बाहुदन्तिपुत्राः
सम्बोधनम्बाहुदन्तिपुत्र बाहुदन्तिपुत्रौ बाहुदन्तिपुत्राः
द्वितीयाबाहुदन्तिपुत्रम् बाहुदन्तिपुत्रौ बाहुदन्तिपुत्रान्
तृतीयाबाहुदन्तिपुत्रेण बाहुदन्तिपुत्राभ्याम् बाहुदन्तिपुत्रैः बाहुदन्तिपुत्रेभिः
चतुर्थीबाहुदन्तिपुत्राय बाहुदन्तिपुत्राभ्याम् बाहुदन्तिपुत्रेभ्यः
पञ्चमीबाहुदन्तिपुत्रात् बाहुदन्तिपुत्राभ्याम् बाहुदन्तिपुत्रेभ्यः
षष्ठीबाहुदन्तिपुत्रस्य बाहुदन्तिपुत्रयोः बाहुदन्तिपुत्राणाम्
सप्तमीबाहुदन्तिपुत्रे बाहुदन्तिपुत्रयोः बाहुदन्तिपुत्रेषु

समास बाहुदन्तिपुत्र

अव्यय ॰बाहुदन्तिपुत्रम् ॰बाहुदन्तिपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria