Declension table of ?bādhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebādhayiṣyamāṇaḥ bādhayiṣyamāṇau bādhayiṣyamāṇāḥ
Vocativebādhayiṣyamāṇa bādhayiṣyamāṇau bādhayiṣyamāṇāḥ
Accusativebādhayiṣyamāṇam bādhayiṣyamāṇau bādhayiṣyamāṇān
Instrumentalbādhayiṣyamāṇena bādhayiṣyamāṇābhyām bādhayiṣyamāṇaiḥ bādhayiṣyamāṇebhiḥ
Dativebādhayiṣyamāṇāya bādhayiṣyamāṇābhyām bādhayiṣyamāṇebhyaḥ
Ablativebādhayiṣyamāṇāt bādhayiṣyamāṇābhyām bādhayiṣyamāṇebhyaḥ
Genitivebādhayiṣyamāṇasya bādhayiṣyamāṇayoḥ bādhayiṣyamāṇānām
Locativebādhayiṣyamāṇe bādhayiṣyamāṇayoḥ bādhayiṣyamāṇeṣu

Compound bādhayiṣyamāṇa -

Adverb -bādhayiṣyamāṇam -bādhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria