सुबन्तावली ?बाधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबाधयिष्यमाणः बाधयिष्यमाणौ बाधयिष्यमाणाः
सम्बोधनम्बाधयिष्यमाण बाधयिष्यमाणौ बाधयिष्यमाणाः
द्वितीयाबाधयिष्यमाणम् बाधयिष्यमाणौ बाधयिष्यमाणान्
तृतीयाबाधयिष्यमाणेन बाधयिष्यमाणाभ्याम् बाधयिष्यमाणैः बाधयिष्यमाणेभिः
चतुर्थीबाधयिष्यमाणाय बाधयिष्यमाणाभ्याम् बाधयिष्यमाणेभ्यः
पञ्चमीबाधयिष्यमाणात् बाधयिष्यमाणाभ्याम् बाधयिष्यमाणेभ्यः
षष्ठीबाधयिष्यमाणस्य बाधयिष्यमाणयोः बाधयिष्यमाणानाम्
सप्तमीबाधयिष्यमाणे बाधयिष्यमाणयोः बाधयिष्यमाणेषु

समास बाधयिष्यमाण

अव्यय ॰बाधयिष्यमाणम् ॰बाधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria