Declension table of baṭuvāmana

Deva

MasculineSingularDualPlural
Nominativebaṭuvāmanaḥ baṭuvāmanau baṭuvāmanāḥ
Vocativebaṭuvāmana baṭuvāmanau baṭuvāmanāḥ
Accusativebaṭuvāmanam baṭuvāmanau baṭuvāmanān
Instrumentalbaṭuvāmanena baṭuvāmanābhyām baṭuvāmanaiḥ baṭuvāmanebhiḥ
Dativebaṭuvāmanāya baṭuvāmanābhyām baṭuvāmanebhyaḥ
Ablativebaṭuvāmanāt baṭuvāmanābhyām baṭuvāmanebhyaḥ
Genitivebaṭuvāmanasya baṭuvāmanayoḥ baṭuvāmanānām
Locativebaṭuvāmane baṭuvāmanayoḥ baṭuvāmaneṣu

Compound baṭuvāmana -

Adverb -baṭuvāmanam -baṭuvāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria