Declension table of baṭuka

Deva

MasculineSingularDualPlural
Nominativebaṭukaḥ baṭukau baṭukāḥ
Vocativebaṭuka baṭukau baṭukāḥ
Accusativebaṭukam baṭukau baṭukān
Instrumentalbaṭukena baṭukābhyām baṭukaiḥ
Dativebaṭukāya baṭukābhyām baṭukebhyaḥ
Ablativebaṭukāt baṭukābhyām baṭukebhyaḥ
Genitivebaṭukasya baṭukayoḥ baṭukānām
Locativebaṭuke baṭukayoḥ baṭukeṣu

Compound baṭuka -

Adverb -baṭukam -baṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria