सुबन्तावली
बटु
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
बटुः
बटू
बटवः
सम्बोधनम्
बटो
बटू
बटवः
द्वितीया
बटुम्
बटू
बटून्
तृतीया
बटुना
बटुभ्याम्
बटुभिः
चतुर्थी
बटवे
बटुभ्याम्
बटुभ्यः
पञ्चमी
बटोः
बटुभ्याम्
बटुभ्यः
षष्ठी
बटोः
बट्वोः
बटूनाम्
सप्तमी
बटौ
बट्वोः
बटुषु
समास
बटु
॰
अव्यय
॰बटु
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023