Declension table of baṇḍa

Deva

NeuterSingularDualPlural
Nominativebaṇḍam baṇḍe baṇḍāni
Vocativebaṇḍa baṇḍe baṇḍāni
Accusativebaṇḍam baṇḍe baṇḍāni
Instrumentalbaṇḍena baṇḍābhyām baṇḍaiḥ
Dativebaṇḍāya baṇḍābhyām baṇḍebhyaḥ
Ablativebaṇḍāt baṇḍābhyām baṇḍebhyaḥ
Genitivebaṇḍasya baṇḍayoḥ baṇḍānām
Locativebaṇḍe baṇḍayoḥ baṇḍeṣu

Compound baṇḍa -

Adverb -baṇḍam -baṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria