Declension table of baṃhiṣṭha

Deva

NeuterSingularDualPlural
Nominativebaṃhiṣṭham baṃhiṣṭhe baṃhiṣṭhāni
Vocativebaṃhiṣṭha baṃhiṣṭhe baṃhiṣṭhāni
Accusativebaṃhiṣṭham baṃhiṣṭhe baṃhiṣṭhāni
Instrumentalbaṃhiṣṭhena baṃhiṣṭhābhyām baṃhiṣṭhaiḥ
Dativebaṃhiṣṭhāya baṃhiṣṭhābhyām baṃhiṣṭhebhyaḥ
Ablativebaṃhiṣṭhāt baṃhiṣṭhābhyām baṃhiṣṭhebhyaḥ
Genitivebaṃhiṣṭhasya baṃhiṣṭhayoḥ baṃhiṣṭhānām
Locativebaṃhiṣṭhe baṃhiṣṭhayoḥ baṃhiṣṭheṣu

Compound baṃhiṣṭha -

Adverb -baṃhiṣṭham -baṃhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria