Declension table of baṃhiṣṭha

Deva

MasculineSingularDualPlural
Nominativebaṃhiṣṭhaḥ baṃhiṣṭhau baṃhiṣṭhāḥ
Vocativebaṃhiṣṭha baṃhiṣṭhau baṃhiṣṭhāḥ
Accusativebaṃhiṣṭham baṃhiṣṭhau baṃhiṣṭhān
Instrumentalbaṃhiṣṭhena baṃhiṣṭhābhyām baṃhiṣṭhaiḥ baṃhiṣṭhebhiḥ
Dativebaṃhiṣṭhāya baṃhiṣṭhābhyām baṃhiṣṭhebhyaḥ
Ablativebaṃhiṣṭhāt baṃhiṣṭhābhyām baṃhiṣṭhebhyaḥ
Genitivebaṃhiṣṭhasya baṃhiṣṭhayoḥ baṃhiṣṭhānām
Locativebaṃhiṣṭhe baṃhiṣṭhayoḥ baṃhiṣṭheṣu

Compound baṃhiṣṭha -

Adverb -baṃhiṣṭham -baṃhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria