Declension table of baḍiṣa

Deva

NeuterSingularDualPlural
Nominativebaḍiṣam baḍiṣe baḍiṣāṇi
Vocativebaḍiṣa baḍiṣe baḍiṣāṇi
Accusativebaḍiṣam baḍiṣe baḍiṣāṇi
Instrumentalbaḍiṣeṇa baḍiṣābhyām baḍiṣaiḥ
Dativebaḍiṣāya baḍiṣābhyām baḍiṣebhyaḥ
Ablativebaḍiṣāt baḍiṣābhyām baḍiṣebhyaḥ
Genitivebaḍiṣasya baḍiṣayoḥ baḍiṣāṇām
Locativebaḍiṣe baḍiṣayoḥ baḍiṣeṣu

Compound baḍiṣa -

Adverb -baḍiṣam -baḍiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria