Declension table of baḍavāgni

Deva

MasculineSingularDualPlural
Nominativebaḍavāgniḥ baḍavāgnī baḍavāgnayaḥ
Vocativebaḍavāgne baḍavāgnī baḍavāgnayaḥ
Accusativebaḍavāgnim baḍavāgnī baḍavāgnīn
Instrumentalbaḍavāgninā baḍavāgnibhyām baḍavāgnibhiḥ
Dativebaḍavāgnaye baḍavāgnibhyām baḍavāgnibhyaḥ
Ablativebaḍavāgneḥ baḍavāgnibhyām baḍavāgnibhyaḥ
Genitivebaḍavāgneḥ baḍavāgnyoḥ baḍavāgnīnām
Locativebaḍavāgnau baḍavāgnyoḥ baḍavāgniṣu

Compound baḍavāgni -

Adverb -baḍavāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria