Declension table of bṛhatkṣatra

Deva

MasculineSingularDualPlural
Nominativebṛhatkṣatraḥ bṛhatkṣatrau bṛhatkṣatrāḥ
Vocativebṛhatkṣatra bṛhatkṣatrau bṛhatkṣatrāḥ
Accusativebṛhatkṣatram bṛhatkṣatrau bṛhatkṣatrān
Instrumentalbṛhatkṣatreṇa bṛhatkṣatrābhyām bṛhatkṣatraiḥ bṛhatkṣatrebhiḥ
Dativebṛhatkṣatrāya bṛhatkṣatrābhyām bṛhatkṣatrebhyaḥ
Ablativebṛhatkṣatrāt bṛhatkṣatrābhyām bṛhatkṣatrebhyaḥ
Genitivebṛhatkṣatrasya bṛhatkṣatrayoḥ bṛhatkṣatrāṇām
Locativebṛhatkṣatre bṛhatkṣatrayoḥ bṛhatkṣatreṣu

Compound bṛhatkṣatra -

Adverb -bṛhatkṣatram -bṛhatkṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria