सुबन्तावली बृहत्क्षत्र

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्क्षत्रः बृहत्क्षत्रौ बृहत्क्षत्राः
सम्बोधनम्बृहत्क्षत्र बृहत्क्षत्रौ बृहत्क्षत्राः
द्वितीयाबृहत्क्षत्रम् बृहत्क्षत्रौ बृहत्क्षत्रान्
तृतीयाबृहत्क्षत्रेण बृहत्क्षत्राभ्याम् बृहत्क्षत्रैः बृहत्क्षत्रेभिः
चतुर्थीबृहत्क्षत्राय बृहत्क्षत्राभ्याम् बृहत्क्षत्रेभ्यः
पञ्चमीबृहत्क्षत्रात् बृहत्क्षत्राभ्याम् बृहत्क्षत्रेभ्यः
षष्ठीबृहत्क्षत्रस्य बृहत्क्षत्रयोः बृहत्क्षत्राणाम्
सप्तमीबृहत्क्षत्रे बृहत्क्षत्रयोः बृहत्क्षत्रेषु

समास बृहत्क्षत्र

अव्यय ॰बृहत्क्षत्रम् ॰बृहत्क्षत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria