Declension table of bṛhajjyotiṣārṇava

Deva

MasculineSingularDualPlural
Nominativebṛhajjyotiṣārṇavaḥ bṛhajjyotiṣārṇavau bṛhajjyotiṣārṇavāḥ
Vocativebṛhajjyotiṣārṇava bṛhajjyotiṣārṇavau bṛhajjyotiṣārṇavāḥ
Accusativebṛhajjyotiṣārṇavam bṛhajjyotiṣārṇavau bṛhajjyotiṣārṇavān
Instrumentalbṛhajjyotiṣārṇavena bṛhajjyotiṣārṇavābhyām bṛhajjyotiṣārṇavaiḥ bṛhajjyotiṣārṇavebhiḥ
Dativebṛhajjyotiṣārṇavāya bṛhajjyotiṣārṇavābhyām bṛhajjyotiṣārṇavebhyaḥ
Ablativebṛhajjyotiṣārṇavāt bṛhajjyotiṣārṇavābhyām bṛhajjyotiṣārṇavebhyaḥ
Genitivebṛhajjyotiṣārṇavasya bṛhajjyotiṣārṇavayoḥ bṛhajjyotiṣārṇavānām
Locativebṛhajjyotiṣārṇave bṛhajjyotiṣārṇavayoḥ bṛhajjyotiṣārṇaveṣu

Compound bṛhajjyotiṣārṇava -

Adverb -bṛhajjyotiṣārṇavam -bṛhajjyotiṣārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria