सुबन्तावली बृहज्ज्योतिषार्णवRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बृहज्ज्योतिषार्णवः | बृहज्ज्योतिषार्णवौ | बृहज्ज्योतिषार्णवाः |
सम्बोधनम् | बृहज्ज्योतिषार्णव | बृहज्ज्योतिषार्णवौ | बृहज्ज्योतिषार्णवाः |
द्वितीया | बृहज्ज्योतिषार्णवम् | बृहज्ज्योतिषार्णवौ | बृहज्ज्योतिषार्णवान् |
तृतीया | बृहज्ज्योतिषार्णवेन | बृहज्ज्योतिषार्णवाभ्याम् | बृहज्ज्योतिषार्णवैः बृहज्ज्योतिषार्णवेभिः |
चतुर्थी | बृहज्ज्योतिषार्णवाय | बृहज्ज्योतिषार्णवाभ्याम् | बृहज्ज्योतिषार्णवेभ्यः |
पञ्चमी | बृहज्ज्योतिषार्णवात् | बृहज्ज्योतिषार्णवाभ्याम् | बृहज्ज्योतिषार्णवेभ्यः |
षष्ठी | बृहज्ज्योतिषार्णवस्य | बृहज्ज्योतिषार्णवयोः | बृहज्ज्योतिषार्णवानाम् |
सप्तमी | बृहज्ज्योतिषार्णवे | बृहज्ज्योतिषार्णवयोः | बृहज्ज्योतिषार्णवेषु |