Declension table of bṛhaddhāturūpāvali

Deva

FeminineSingularDualPlural
Nominativebṛhaddhāturūpāvaliḥ bṛhaddhāturūpāvalī bṛhaddhāturūpāvalayaḥ
Vocativebṛhaddhāturūpāvale bṛhaddhāturūpāvalī bṛhaddhāturūpāvalayaḥ
Accusativebṛhaddhāturūpāvalim bṛhaddhāturūpāvalī bṛhaddhāturūpāvalīḥ
Instrumentalbṛhaddhāturūpāvalyā bṛhaddhāturūpāvalibhyām bṛhaddhāturūpāvalibhiḥ
Dativebṛhaddhāturūpāvalyai bṛhaddhāturūpāvalaye bṛhaddhāturūpāvalibhyām bṛhaddhāturūpāvalibhyaḥ
Ablativebṛhaddhāturūpāvalyāḥ bṛhaddhāturūpāvaleḥ bṛhaddhāturūpāvalibhyām bṛhaddhāturūpāvalibhyaḥ
Genitivebṛhaddhāturūpāvalyāḥ bṛhaddhāturūpāvaleḥ bṛhaddhāturūpāvalyoḥ bṛhaddhāturūpāvalīnām
Locativebṛhaddhāturūpāvalyām bṛhaddhāturūpāvalau bṛhaddhāturūpāvalyoḥ bṛhaddhāturūpāvaliṣu

Compound bṛhaddhāturūpāvali -

Adverb -bṛhaddhāturūpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria