सुबन्तावली बृहद्धातुरूपावलि

Roma

स्त्रीएकद्विबहु
प्रथमाबृहद्धातुरूपावलिः बृहद्धातुरूपावली बृहद्धातुरूपावलयः
सम्बोधनम्बृहद्धातुरूपावले बृहद्धातुरूपावली बृहद्धातुरूपावलयः
द्वितीयाबृहद्धातुरूपावलिम् बृहद्धातुरूपावली बृहद्धातुरूपावलीः
तृतीयाबृहद्धातुरूपावल्या बृहद्धातुरूपावलिभ्याम् बृहद्धातुरूपावलिभिः
चतुर्थीबृहद्धातुरूपावल्यै बृहद्धातुरूपावलये बृहद्धातुरूपावलिभ्याम् बृहद्धातुरूपावलिभ्यः
पञ्चमीबृहद्धातुरूपावल्याः बृहद्धातुरूपावलेः बृहद्धातुरूपावलिभ्याम् बृहद्धातुरूपावलिभ्यः
षष्ठीबृहद्धातुरूपावल्याः बृहद्धातुरूपावलेः बृहद्धातुरूपावल्योः बृहद्धातुरूपावलीनाम्
सप्तमीबृहद्धातुरूपावल्याम् बृहद्धातुरूपावलौ बृहद्धातुरूपावल्योः बृहद्धातुरूपावलिषु

समास बृहद्धातुरूपावलि

अव्यय ॰बृहद्धातुरूपावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria