सुबन्तावली अञ्चयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अञ्चयितव्या | अञ्चयितव्ये | अञ्चयितव्याः |
सम्बोधनम् | अञ्चयितव्ये | अञ्चयितव्ये | अञ्चयितव्याः |
द्वितीया | अञ्चयितव्याम् | अञ्चयितव्ये | अञ्चयितव्याः |
तृतीया | अञ्चयितव्यया | अञ्चयितव्याभ्याम् | अञ्चयितव्याभिः |
चतुर्थी | अञ्चयितव्यायै | अञ्चयितव्याभ्याम् | अञ्चयितव्याभ्यः |
पञ्चमी | अञ्चयितव्यायाः | अञ्चयितव्याभ्याम् | अञ्चयितव्याभ्यः |
षष्ठी | अञ्चयितव्यायाः | अञ्चयितव्ययोः | अञ्चयितव्यानाम् |
सप्तमी | अञ्चयितव्यायाम् | अञ्चयितव्ययोः | अञ्चयितव्यासु |