Declension table of ?añcayitavyā

Deva

FeminineSingularDualPlural
Nominativeañcayitavyā añcayitavye añcayitavyāḥ
Vocativeañcayitavye añcayitavye añcayitavyāḥ
Accusativeañcayitavyām añcayitavye añcayitavyāḥ
Instrumentalañcayitavyayā añcayitavyābhyām añcayitavyābhiḥ
Dativeañcayitavyāyai añcayitavyābhyām añcayitavyābhyaḥ
Ablativeañcayitavyāyāḥ añcayitavyābhyām añcayitavyābhyaḥ
Genitiveañcayitavyāyāḥ añcayitavyayoḥ añcayitavyānām
Locativeañcayitavyāyām añcayitavyayoḥ añcayitavyāsu

Adverb -añcayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria