Declension table of aśvatara

Deva

MasculineSingularDualPlural
Nominativeaśvataraḥ aśvatarau aśvatarāḥ
Vocativeaśvatara aśvatarau aśvatarāḥ
Accusativeaśvataram aśvatarau aśvatarān
Instrumentalaśvatareṇa aśvatarābhyām aśvataraiḥ aśvatarebhiḥ
Dativeaśvatarāya aśvatarābhyām aśvatarebhyaḥ
Ablativeaśvatarāt aśvatarābhyām aśvatarebhyaḥ
Genitiveaśvatarasya aśvatarayoḥ aśvatarāṇām
Locativeaśvatare aśvatarayoḥ aśvatareṣu

Compound aśvatara -

Adverb -aśvataram -aśvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria