सुबन्तावली अश्वतर

Roma

पुमान्एकद्विबहु
प्रथमाअश्वतरः अश्वतरौ अश्वतराः
सम्बोधनम्अश्वतर अश्वतरौ अश्वतराः
द्वितीयाअश्वतरम् अश्वतरौ अश्वतरान्
तृतीयाअश्वतरेण अश्वतराभ्याम् अश्वतरैः अश्वतरेभिः
चतुर्थीअश्वतराय अश्वतराभ्याम् अश्वतरेभ्यः
पञ्चमीअश्वतरात् अश्वतराभ्याम् अश्वतरेभ्यः
षष्ठीअश्वतरस्य अश्वतरयोः अश्वतराणाम्
सप्तमीअश्वतरे अश्वतरयोः अश्वतरेषु

समास अश्वतर

अव्यय ॰अश्वतरम् ॰अश्वतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria