सुबन्तावली अश्वस्तनविधात्रीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अश्वस्तनविधात्री | अश्वस्तनविधात्र्यौ | अश्वस्तनविधात्र्यः |
सम्बोधनम् | अश्वस्तनविधात्रि | अश्वस्तनविधात्र्यौ | अश्वस्तनविधात्र्यः |
द्वितीया | अश्वस्तनविधात्रीम् | अश्वस्तनविधात्र्यौ | अश्वस्तनविधात्रीः |
तृतीया | अश्वस्तनविधात्र्या | अश्वस्तनविधात्रीभ्याम् | अश्वस्तनविधात्रीभिः |
चतुर्थी | अश्वस्तनविधात्र्यै | अश्वस्तनविधात्रीभ्याम् | अश्वस्तनविधात्रीभ्यः |
पञ्चमी | अश्वस्तनविधात्र्याः | अश्वस्तनविधात्रीभ्याम् | अश्वस्तनविधात्रीभ्यः |
षष्ठी | अश्वस्तनविधात्र्याः | अश्वस्तनविधात्र्योः | अश्वस्तनविधात्रीणाम् |
सप्तमी | अश्वस्तनविधात्र्याम् | अश्वस्तनविधात्र्योः | अश्वस्तनविधात्रीषु |