Declension table of aśvastanavidhātrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvastanavidhātrī | aśvastanavidhātryau | aśvastanavidhātryaḥ |
Vocative | aśvastanavidhātri | aśvastanavidhātryau | aśvastanavidhātryaḥ |
Accusative | aśvastanavidhātrīm | aśvastanavidhātryau | aśvastanavidhātrīḥ |
Instrumental | aśvastanavidhātryā | aśvastanavidhātrībhyām | aśvastanavidhātrībhiḥ |
Dative | aśvastanavidhātryai | aśvastanavidhātrībhyām | aśvastanavidhātrībhyaḥ |
Ablative | aśvastanavidhātryāḥ | aśvastanavidhātrībhyām | aśvastanavidhātrībhyaḥ |
Genitive | aśvastanavidhātryāḥ | aśvastanavidhātryoḥ | aśvastanavidhātrīṇām |
Locative | aśvastanavidhātryām | aśvastanavidhātryoḥ | aśvastanavidhātrīṣu |