Declension table of ?aśvāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaśvāyiṣyantī aśvāyiṣyantyau aśvāyiṣyantyaḥ
Vocativeaśvāyiṣyanti aśvāyiṣyantyau aśvāyiṣyantyaḥ
Accusativeaśvāyiṣyantīm aśvāyiṣyantyau aśvāyiṣyantīḥ
Instrumentalaśvāyiṣyantyā aśvāyiṣyantībhyām aśvāyiṣyantībhiḥ
Dativeaśvāyiṣyantyai aśvāyiṣyantībhyām aśvāyiṣyantībhyaḥ
Ablativeaśvāyiṣyantyāḥ aśvāyiṣyantībhyām aśvāyiṣyantībhyaḥ
Genitiveaśvāyiṣyantyāḥ aśvāyiṣyantyoḥ aśvāyiṣyantīnām
Locativeaśvāyiṣyantyām aśvāyiṣyantyoḥ aśvāyiṣyantīṣu

Compound aśvāyiṣyanti - aśvāyiṣyantī -

Adverb -aśvāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria