सुबन्तावली ?अश्वायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअश्वायिष्यन्ती अश्वायिष्यन्त्यौ अश्वायिष्यन्त्यः
सम्बोधनम्अश्वायिष्यन्ति अश्वायिष्यन्त्यौ अश्वायिष्यन्त्यः
द्वितीयाअश्वायिष्यन्तीम् अश्वायिष्यन्त्यौ अश्वायिष्यन्तीः
तृतीयाअश्वायिष्यन्त्या अश्वायिष्यन्तीभ्याम् अश्वायिष्यन्तीभिः
चतुर्थीअश्वायिष्यन्त्यै अश्वायिष्यन्तीभ्याम् अश्वायिष्यन्तीभ्यः
पञ्चमीअश्वायिष्यन्त्याः अश्वायिष्यन्तीभ्याम् अश्वायिष्यन्तीभ्यः
षष्ठीअश्वायिष्यन्त्याः अश्वायिष्यन्त्योः अश्वायिष्यन्तीनाम्
सप्तमीअश्वायिष्यन्त्याम् अश्वायिष्यन्त्योः अश्वायिष्यन्तीषु

समास अश्वायिष्यन्ति अश्वायिष्यन्ती

अव्यय ॰अश्वायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria