सुबन्तावली अशरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशरणम् अशरणे अशरणानि
सम्बोधनम्अशरण अशरणे अशरणानि
द्वितीयाअशरणम् अशरणे अशरणानि
तृतीयाअशरणेन अशरणाभ्याम् अशरणैः
चतुर्थीअशरणाय अशरणाभ्याम् अशरणेभ्यः
पञ्चमीअशरणात् अशरणाभ्याम् अशरणेभ्यः
षष्ठीअशरणस्य अशरणयोः अशरणानाम्
सप्तमीअशरणे अशरणयोः अशरणेषु

समास अशरण

अव्यय ॰अशरणम् ॰अशरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria