सुबन्तावली अशक्नुवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअशक्नुवत् अशक्नुवन्ती अशक्नुवती अशक्नुवन्ति
सम्बोधनम्अशक्नुवत् अशक्नुवन्ती अशक्नुवती अशक्नुवन्ति
द्वितीयाअशक्नुवत् अशक्नुवन्ती अशक्नुवती अशक्नुवन्ति
तृतीयाअशक्नुवता अशक्नुवद्भ्याम् अशक्नुवद्भिः
चतुर्थीअशक्नुवते अशक्नुवद्भ्याम् अशक्नुवद्भ्यः
पञ्चमीअशक्नुवतः अशक्नुवद्भ्याम् अशक्नुवद्भ्यः
षष्ठीअशक्नुवतः अशक्नुवतोः अशक्नुवताम्
सप्तमीअशक्नुवति अशक्नुवतोः अशक्नुवत्सु

अव्यय ॰अशक्नुवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria