Declension table of aśaṅka

Deva

MasculineSingularDualPlural
Nominativeaśaṅkaḥ aśaṅkau aśaṅkāḥ
Vocativeaśaṅka aśaṅkau aśaṅkāḥ
Accusativeaśaṅkam aśaṅkau aśaṅkān
Instrumentalaśaṅkena aśaṅkābhyām aśaṅkaiḥ aśaṅkebhiḥ
Dativeaśaṅkāya aśaṅkābhyām aśaṅkebhyaḥ
Ablativeaśaṅkāt aśaṅkābhyām aśaṅkebhyaḥ
Genitiveaśaṅkasya aśaṅkayoḥ aśaṅkānām
Locativeaśaṅke aśaṅkayoḥ aśaṅkeṣu

Compound aśaṅka -

Adverb -aśaṅkam -aśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria