सुबन्तावली अशङ्क

Roma

पुमान्एकद्विबहु
प्रथमाअशङ्कः अशङ्कौ अशङ्काः
सम्बोधनम्अशङ्क अशङ्कौ अशङ्काः
द्वितीयाअशङ्कम् अशङ्कौ अशङ्कान्
तृतीयाअशङ्केन अशङ्काभ्याम् अशङ्कैः अशङ्केभिः
चतुर्थीअशङ्काय अशङ्काभ्याम् अशङ्केभ्यः
पञ्चमीअशङ्कात् अशङ्काभ्याम् अशङ्केभ्यः
षष्ठीअशङ्कस्य अशङ्कयोः अशङ्कानाम्
सप्तमीअशङ्के अशङ्कयोः अशङ्केषु

समास अशङ्क

अव्यय ॰अशङ्कम् ॰अशङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria