Declension table of ayutasiddha

Deva

MasculineSingularDualPlural
Nominativeayutasiddhaḥ ayutasiddhau ayutasiddhāḥ
Vocativeayutasiddha ayutasiddhau ayutasiddhāḥ
Accusativeayutasiddham ayutasiddhau ayutasiddhān
Instrumentalayutasiddhena ayutasiddhābhyām ayutasiddhaiḥ ayutasiddhebhiḥ
Dativeayutasiddhāya ayutasiddhābhyām ayutasiddhebhyaḥ
Ablativeayutasiddhāt ayutasiddhābhyām ayutasiddhebhyaḥ
Genitiveayutasiddhasya ayutasiddhayoḥ ayutasiddhānām
Locativeayutasiddhe ayutasiddhayoḥ ayutasiddheṣu

Compound ayutasiddha -

Adverb -ayutasiddham -ayutasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria