Declension table of ayuta

Deva

NeuterSingularDualPlural
Nominativeayutam ayute ayutāni
Vocativeayuta ayute ayutāni
Accusativeayutam ayute ayutāni
Instrumentalayutena ayutābhyām ayutaiḥ
Dativeayutāya ayutābhyām ayutebhyaḥ
Ablativeayutāt ayutābhyām ayutebhyaḥ
Genitiveayutasya ayutayoḥ ayutānām
Locativeayute ayutayoḥ ayuteṣu

Compound ayuta -

Adverb -ayutam -ayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria