Declension table of ayuta

Deva

MasculineSingularDualPlural
Nominativeayutaḥ ayutau ayutāḥ
Vocativeayuta ayutau ayutāḥ
Accusativeayutam ayutau ayutān
Instrumentalayutena ayutābhyām ayutaiḥ ayutebhiḥ
Dativeayutāya ayutābhyām ayutebhyaḥ
Ablativeayutāt ayutābhyām ayutebhyaḥ
Genitiveayutasya ayutayoḥ ayutānām
Locativeayute ayutayoḥ ayuteṣu

Compound ayuta -

Adverb -ayutam -ayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria