Declension table of ayuddha

Deva

MasculineSingularDualPlural
Nominativeayuddhaḥ ayuddhau ayuddhāḥ
Vocativeayuddha ayuddhau ayuddhāḥ
Accusativeayuddham ayuddhau ayuddhān
Instrumentalayuddhena ayuddhābhyām ayuddhaiḥ ayuddhebhiḥ
Dativeayuddhāya ayuddhābhyām ayuddhebhyaḥ
Ablativeayuddhāt ayuddhābhyām ayuddhebhyaḥ
Genitiveayuddhasya ayuddhayoḥ ayuddhānām
Locativeayuddhe ayuddhayoḥ ayuddheṣu

Compound ayuddha -

Adverb -ayuddham -ayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria