सुबन्तावली अयत

Roma

पुमान्एकद्विबहु
प्रथमाअयतः अयतौ अयताः
सम्बोधनम्अयत अयतौ अयताः
द्वितीयाअयतम् अयतौ अयतान्
तृतीयाअयतेन अयताभ्याम् अयतैः अयतेभिः
चतुर्थीअयताय अयताभ्याम् अयतेभ्यः
पञ्चमीअयतात् अयताभ्याम् अयतेभ्यः
षष्ठीअयतस्य अयतयोः अयतानाम्
सप्तमीअयते अयतयोः अयतेषु

समास अयत

अव्यय ॰अयतम् ॰अयतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria