Declension table of ayaḥśūla

Deva

NeuterSingularDualPlural
Nominativeayaḥśūlam ayaḥśūle ayaḥśūlāni
Vocativeayaḥśūla ayaḥśūle ayaḥśūlāni
Accusativeayaḥśūlam ayaḥśūle ayaḥśūlāni
Instrumentalayaḥśūlena ayaḥśūlābhyām ayaḥśūlaiḥ
Dativeayaḥśūlāya ayaḥśūlābhyām ayaḥśūlebhyaḥ
Ablativeayaḥśūlāt ayaḥśūlābhyām ayaḥśūlebhyaḥ
Genitiveayaḥśūlasya ayaḥśūlayoḥ ayaḥśūlānām
Locativeayaḥśūle ayaḥśūlayoḥ ayaḥśūleṣu

Compound ayaḥśūla -

Adverb -ayaḥśūlam -ayaḥśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria