Declension table of ?avyaṅgāṅga

Deva

MasculineSingularDualPlural
Nominativeavyaṅgāṅgaḥ avyaṅgāṅgau avyaṅgāṅgāḥ
Vocativeavyaṅgāṅga avyaṅgāṅgau avyaṅgāṅgāḥ
Accusativeavyaṅgāṅgam avyaṅgāṅgau avyaṅgāṅgān
Instrumentalavyaṅgāṅgena avyaṅgāṅgābhyām avyaṅgāṅgaiḥ avyaṅgāṅgebhiḥ
Dativeavyaṅgāṅgāya avyaṅgāṅgābhyām avyaṅgāṅgebhyaḥ
Ablativeavyaṅgāṅgāt avyaṅgāṅgābhyām avyaṅgāṅgebhyaḥ
Genitiveavyaṅgāṅgasya avyaṅgāṅgayoḥ avyaṅgāṅgānām
Locativeavyaṅgāṅge avyaṅgāṅgayoḥ avyaṅgāṅgeṣu

Compound avyaṅgāṅga -

Adverb -avyaṅgāṅgam -avyaṅgāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria