सुबन्तावली ?अव्यङ्गाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअव्यङ्गाङ्गः अव्यङ्गाङ्गौ अव्यङ्गाङ्गाः
सम्बोधनम्अव्यङ्गाङ्ग अव्यङ्गाङ्गौ अव्यङ्गाङ्गाः
द्वितीयाअव्यङ्गाङ्गम् अव्यङ्गाङ्गौ अव्यङ्गाङ्गान्
तृतीयाअव्यङ्गाङ्गेन अव्यङ्गाङ्गाभ्याम् अव्यङ्गाङ्गैः अव्यङ्गाङ्गेभिः
चतुर्थीअव्यङ्गाङ्गाय अव्यङ्गाङ्गाभ्याम् अव्यङ्गाङ्गेभ्यः
पञ्चमीअव्यङ्गाङ्गात् अव्यङ्गाङ्गाभ्याम् अव्यङ्गाङ्गेभ्यः
षष्ठीअव्यङ्गाङ्गस्य अव्यङ्गाङ्गयोः अव्यङ्गाङ्गानाम्
सप्तमीअव्यङ्गाङ्गे अव्यङ्गाङ्गयोः अव्यङ्गाङ्गेषु

समास अव्यङ्गाङ्ग

अव्यय ॰अव्यङ्गाङ्गम् ॰अव्यङ्गाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria