Declension table of avibhaktadāyāda

Deva

MasculineSingularDualPlural
Nominativeavibhaktadāyādaḥ avibhaktadāyādau avibhaktadāyādāḥ
Vocativeavibhaktadāyāda avibhaktadāyādau avibhaktadāyādāḥ
Accusativeavibhaktadāyādam avibhaktadāyādau avibhaktadāyādān
Instrumentalavibhaktadāyādena avibhaktadāyādābhyām avibhaktadāyādaiḥ avibhaktadāyādebhiḥ
Dativeavibhaktadāyādāya avibhaktadāyādābhyām avibhaktadāyādebhyaḥ
Ablativeavibhaktadāyādāt avibhaktadāyādābhyām avibhaktadāyādebhyaḥ
Genitiveavibhaktadāyādasya avibhaktadāyādayoḥ avibhaktadāyādānām
Locativeavibhaktadāyāde avibhaktadāyādayoḥ avibhaktadāyādeṣu

Compound avibhaktadāyāda -

Adverb -avibhaktadāyādam -avibhaktadāyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria