सुबन्तावली अविभक्तदायाद

Roma

पुमान्एकद्विबहु
प्रथमाअविभक्तदायादः अविभक्तदायादौ अविभक्तदायादाः
सम्बोधनम्अविभक्तदायाद अविभक्तदायादौ अविभक्तदायादाः
द्वितीयाअविभक्तदायादम् अविभक्तदायादौ अविभक्तदायादान्
तृतीयाअविभक्तदायादेन अविभक्तदायादाभ्याम् अविभक्तदायादैः अविभक्तदायादेभिः
चतुर्थीअविभक्तदायादाय अविभक्तदायादाभ्याम् अविभक्तदायादेभ्यः
पञ्चमीअविभक्तदायादात् अविभक्तदायादाभ्याम् अविभक्तदायादेभ्यः
षष्ठीअविभक्तदायादस्य अविभक्तदायादयोः अविभक्तदायादानाम्
सप्तमीअविभक्तदायादे अविभक्तदायादयोः अविभक्तदायादेषु

समास अविभक्तदायाद

अव्यय ॰अविभक्तदायादम् ॰अविभक्तदायादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria