सुबन्तावली ?अवतरीष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअवतरीष्यन् अवतरीष्यन्तौ अवतरीष्यन्तः
सम्बोधनम्अवतरीष्यन् अवतरीष्यन्तौ अवतरीष्यन्तः
द्वितीयाअवतरीष्यन्तम् अवतरीष्यन्तौ अवतरीष्यतः
तृतीयाअवतरीष्यता अवतरीष्यद्भ्याम् अवतरीष्यद्भिः
चतुर्थीअवतरीष्यते अवतरीष्यद्भ्याम् अवतरीष्यद्भ्यः
पञ्चमीअवतरीष्यतः अवतरीष्यद्भ्याम् अवतरीष्यद्भ्यः
षष्ठीअवतरीष्यतः अवतरीष्यतोः अवतरीष्यताम्
सप्तमीअवतरीष्यति अवतरीष्यतोः अवतरीष्यत्सु

समास अवतरीष्यत्

अव्यय ॰अवतरीष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria