सुबन्तावली ?अवतरन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअवतरन्ती अवतरन्त्यौ अवतरन्त्यः
सम्बोधनम्अवतरन्ति अवतरन्त्यौ अवतरन्त्यः
द्वितीयाअवतरन्तीम् अवतरन्त्यौ अवतरन्तीः
तृतीयाअवतरन्त्या अवतरन्तीभ्याम् अवतरन्तीभिः
चतुर्थीअवतरन्त्यै अवतरन्तीभ्याम् अवतरन्तीभ्यः
पञ्चमीअवतरन्त्याः अवतरन्तीभ्याम् अवतरन्तीभ्यः
षष्ठीअवतरन्त्याः अवतरन्त्योः अवतरन्तीनाम्
सप्तमीअवतरन्त्याम् अवतरन्त्योः अवतरन्तीषु

समास अवतरन्ति अवतरन्ती

अव्यय ॰अवतरन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria