Declension table of avataptenakulasthita

Deva

MasculineSingularDualPlural
Nominativeavataptenakulasthitaḥ avataptenakulasthitau avataptenakulasthitāḥ
Vocativeavataptenakulasthita avataptenakulasthitau avataptenakulasthitāḥ
Accusativeavataptenakulasthitam avataptenakulasthitau avataptenakulasthitān
Instrumentalavataptenakulasthitena avataptenakulasthitābhyām avataptenakulasthitaiḥ avataptenakulasthitebhiḥ
Dativeavataptenakulasthitāya avataptenakulasthitābhyām avataptenakulasthitebhyaḥ
Ablativeavataptenakulasthitāt avataptenakulasthitābhyām avataptenakulasthitebhyaḥ
Genitiveavataptenakulasthitasya avataptenakulasthitayoḥ avataptenakulasthitānām
Locativeavataptenakulasthite avataptenakulasthitayoḥ avataptenakulasthiteṣu

Compound avataptenakulasthita -

Adverb -avataptenakulasthitam -avataptenakulasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria